Original

ऋक्षराजस्तथेत्युक्त्वा स्वेनानीकेन संवृतः ।आगच्छत्पश्चिमद्वारं हनूमान्यत्र वानरः ॥ ४ ॥

Segmented

ऋक्ष-राजः तथा इति उक्त्वा स्वेन अनीकेन संवृतः आगच्छत् पश्चिम-द्वारम् हनूमान् यत्र वानरः

Analysis

Word Lemma Parse
ऋक्ष ऋक्ष pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
स्वेन स्व pos=a,g=n,c=3,n=s
अनीकेन अनीक pos=n,g=n,c=3,n=s
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
आगच्छत् आगम् pos=va,g=m,c=1,n=s,f=part
पश्चिम पश्चिम pos=a,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
यत्र यत्र pos=i
वानरः वानर pos=n,g=m,c=1,n=s