Original

येषां नश्यत्ययं लोकश्चरतां धर्मचारिणाम् ।तेऽर्थास्त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः ॥ ३९ ॥

Segmented

येषाम् नश्यति अयम् लोकः चरताम् धर्म-चारिणाम् ते अर्थाः त्वे न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
नश्यति नश् pos=v,p=3,n=s,l=lat
अयम् इदम् pos=n,g=m,c=1,n=s
लोकः लोक pos=n,g=m,c=1,n=s
चरताम् चर् pos=va,g=m,c=6,n=p,f=part
धर्म धर्म pos=n,comp=y
चारिणाम् चारिन् pos=a,g=m,c=6,n=p
ते तद् pos=n,g=m,c=1,n=p
अर्थाः अर्थ pos=n,g=m,c=1,n=p
त्वे त्वद् pos=n,g=,c=7,n=s
pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
दुर्दिनेषु दुर्दिन pos=n,g=n,c=7,n=p
यथा यथा pos=i
ग्रहाः ग्रह pos=n,g=m,c=1,n=p