Original

हर्षः कामश्च दर्पश्च धर्मः क्रोधः शमो दमः ।अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ॥ ३८ ॥

Segmented

हर्षः कामः च दर्पः च धर्मः क्रोधः शमो दमः अर्थाद् एतानि सर्वाणि प्रवर्तन्ते नराधिप

Analysis

Word Lemma Parse
हर्षः हर्ष pos=n,g=m,c=1,n=s
कामः काम pos=n,g=m,c=1,n=s
pos=i
दर्पः दर्प pos=n,g=m,c=1,n=s
pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
क्रोधः क्रोध pos=n,g=m,c=1,n=s
शमो शम pos=n,g=m,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s
अर्थाद् अर्थ pos=n,g=m,c=5,n=s
एतानि एतद् pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat
नराधिप नराधिप pos=n,g=m,c=8,n=s