Original

यस्यार्था धर्मकामार्थास्तस्य सर्वं प्रदक्षिणम् ।अधनेनार्थकामेन नार्थः शक्यो विचिन्वता ॥ ३७ ॥

Segmented

यस्य अर्थाः धर्म-काम-अर्थाः तस्य सर्वम् प्रदक्षिणम् अधनेन अर्थ-कामेन न अर्थः शक्यो विचिन्वता

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
अर्थाः अर्थ pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
काम काम pos=n,comp=y
अर्थाः अर्थ pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्रदक्षिणम् प्रदक्षिण pos=a,g=n,c=1,n=s
अधनेन अधन pos=a,g=m,c=3,n=s
अर्थ अर्थ pos=n,comp=y
कामेन काम pos=n,g=m,c=3,n=s
pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
शक्यो शक्य pos=a,g=m,c=1,n=s
विचिन्वता विचि pos=va,g=m,c=3,n=s,f=part