Original

अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया ।राज्यमुत्सृजता वीर येन बुद्धिस्त्वया कृता ॥ ३६ ॥

Segmented

अर्थस्य एते परित्यागे दोषाः प्रव्याहृता मया राज्यम् उत्सृजता वीर येन बुद्धिः त्वया कृता

Analysis

Word Lemma Parse
अर्थस्य अर्थ pos=n,g=m,c=6,n=s
एते एतद् pos=n,g=m,c=1,n=p
परित्यागे परित्याग pos=n,g=m,c=7,n=s
दोषाः दोष pos=n,g=m,c=1,n=p
प्रव्याहृता प्रव्याहृ pos=va,g=m,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
उत्सृजता उत्सृज् pos=va,g=m,c=3,n=s,f=part
वीर वीर pos=n,g=m,c=8,n=s
येन यद् pos=n,g=m,c=3,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part