Original

यस्यार्थाः स च विक्रान्तो यस्यार्थाः स च बुद्धिमान् ।यस्यार्थाः स महाभागो यस्यार्थाः स महागुणः ॥ ३५ ॥

Segmented

यस्य अर्थाः स च विक्रान्तो यस्य अर्थाः स च बुद्धिमान् यस्य अर्थाः स महाभागो यस्य अर्थाः स महा-गुणः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
अर्थाः अर्थ pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
pos=i
विक्रान्तो विक्रान्त pos=a,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
अर्थाः अर्थ pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
pos=i
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
अर्थाः अर्थ pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
महाभागो महाभाग pos=a,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
अर्थाः अर्थ pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
गुणः गुण pos=n,g=m,c=1,n=s