Original

सोऽयमर्थं परित्यज्य सुखकामः सुखैधितः ।पापमारभते कर्तुं तथा दोषः प्रवर्तते ॥ ३३ ॥

Segmented

सो ऽयम् अर्थम् परित्यज्य सुख-कामः सुख-एधितः पापम् आरभते कर्तुम् तथा दोषः प्रवर्तते

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
परित्यज्य परित्यज् pos=vi
सुख सुख pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
सुख सुख pos=n,comp=y
एधितः एध् pos=va,g=m,c=1,n=s,f=part
पापम् पाप pos=n,g=n,c=2,n=s
आरभते आरभ् pos=v,p=3,n=s,l=lat
कर्तुम् कृ pos=vi
तथा तथा pos=i
दोषः दोष pos=n,g=m,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat