Original

यदि धर्मो भवेद्भूत अधर्मो वा परंतप ।न स्म हत्वा मुनिं वज्री कुर्यादिज्यां शतक्रतुः ॥ २८ ॥

Segmented

यदि धर्मो भवेद् भूत अधर्मो वा परंतप न स्म हत्वा मुनिम् वज्री कुर्याद् इज्याम् शतक्रतुः

Analysis

Word Lemma Parse
यदि यदि pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
भूत भू pos=va,g=m,c=8,n=s,f=part
अधर्मो अधर्म pos=n,g=m,c=1,n=s
वा वा pos=i
परंतप परंतप pos=a,g=m,c=8,n=s
pos=i
स्म स्म pos=i
हत्वा हन् pos=vi
मुनिम् मुनि pos=n,g=m,c=2,n=s
वज्री वज्रिन् pos=n,g=m,c=1,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
इज्याम् इज्या pos=n,g=f,c=2,n=s
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s