Original

अथ चेत्सत्यवचनं धर्मः किल परंतप ।अनृतस्त्वय्यकरुणः किं न बद्धस्त्वया पिता ॥ २७ ॥

Segmented

अथ चेत् सत्य-वचनम् धर्मः किल परंतप अनृतः त्वे अकरुणः किम् न बद्धः त्वया पिता

Analysis

Word Lemma Parse
अथ अथ pos=i
चेत् चेद् pos=i
सत्य सत्य pos=n,comp=y
वचनम् वचन pos=n,g=n,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
किल किल pos=i
परंतप परंतप pos=a,g=m,c=8,n=s
अनृतः अनृत pos=a,g=m,c=1,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
अकरुणः अकरुण pos=a,g=m,c=1,n=s
किम् किम् pos=i
pos=i
बद्धः बन्ध् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
पिता पितृ pos=n,g=m,c=1,n=s