Original

यदि सत्स्यात्सतां मुख्य नासत्स्यात्तव किंचन ।त्वया यदीदृशं प्राप्तं तस्मात्सन्नोपपद्यते ॥ २४ ॥

Segmented

यदि सत् स्यात् सताम् मुख्य न असत् स्यात् तव किंचन त्वया यत् ईदृशम् प्राप्तम् तस्मात् सन् न उपपद्यते

Analysis

Word Lemma Parse
यदि यदि pos=i
सत् सत् pos=a,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सताम् सत् pos=a,g=m,c=6,n=p
मुख्य मुख्य pos=a,g=m,c=8,n=s
pos=i
असत् असत् pos=a,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तव त्वद् pos=n,g=,c=6,n=s
किंचन कश्चन pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
ईदृशम् ईदृश pos=a,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
तस्मात् तस्मात् pos=i
सन् अस् pos=va,g=m,c=1,n=s,f=part
pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat