Original

अदृष्टप्रतिकारेण अव्यक्तेनासता सता ।कथं शक्यं परं प्राप्तुं धर्मेणारिविकर्शन ॥ २३ ॥

Segmented

अदृष्ट-प्रतिकारेन अव्यक्तेन असत् सता कथम् शक्यम् परम् प्राप्तुम् धर्मेण अरि-विकर्शनैः

Analysis

Word Lemma Parse
अदृष्ट अदृष्ट pos=a,comp=y
प्रतिकारेन प्रतिकार pos=n,g=m,c=3,n=s
अव्यक्तेन अव्यक्त pos=a,g=m,c=3,n=s
असत् असत् pos=a,g=m,c=3,n=s
सता अस् pos=va,g=m,c=3,n=s,f=part
कथम् कथम् pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
प्राप्तुम् प्राप् pos=vi
धर्मेण धर्म pos=n,g=m,c=3,n=s
अरि अरि pos=n,comp=y
विकर्शनैः विकर्शन pos=a,g=m,c=8,n=s