Original

अथ वा विहितेनायं हन्यते हन्ति वा परम् ।विधिरालिप्यते तेन न स पापेन कर्मणा ॥ २२ ॥

Segmented

अथवा विहितेन अयम् हन्यते हन्ति वा परम् विधिः आलिप्यते तेन न स पापेन कर्मणा

Analysis

Word Lemma Parse
अथवा अथवा pos=i
विहितेन विधा pos=va,g=n,c=3,n=s,f=part
अयम् इदम् pos=n,g=m,c=1,n=s
हन्यते हन् pos=v,p=3,n=s,l=lat
हन्ति हन् pos=v,p=3,n=s,l=lat
वा वा pos=i
परम् पर pos=n,g=m,c=2,n=s
विधिः विधि pos=n,g=m,c=1,n=s
आलिप्यते आलिप् pos=v,p=3,n=s,l=lat
तेन तद् pos=n,g=n,c=3,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
पापेन पाप pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s