Original

वध्यन्ते पापकर्माणो यद्यधर्मेण राघव ।वधकर्महतो धर्मः स हतः कं वधिष्यति ॥ २१ ॥

Segmented

वध्यन्ते पाप-कर्माणः यदि अधर्मेण राघव वध-कर्म-हतः धर्मः स हतः कम् वधिष्यति

Analysis

Word Lemma Parse
वध्यन्ते वध् pos=v,p=3,n=p,l=lat
पाप पाप pos=a,comp=y
कर्माणः कर्मन् pos=n,g=m,c=1,n=p
यदि यदि pos=i
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
राघव राघव pos=n,g=m,c=8,n=s
वध वध pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
हतः हन् pos=va,g=m,c=1,n=s,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
कम् pos=n,g=m,c=2,n=s
वधिष्यति वध् pos=v,p=3,n=s,l=lrt