Original

सौम्य नूनं हनुमता कृतं कर्म सुदुष्करम् ।श्रूयते हि यथा भीमः सुमहानायुधस्वनः ॥ २ ॥

Segmented

सौम्य नूनम् हनुमता कृतम् कर्म सु दुष्करम् श्रूयते हि यथा भीमः सु महान् आयुध-स्वनः

Analysis

Word Lemma Parse
सौम्य सौम्य pos=a,g=m,c=8,n=s
नूनम् नूनम् pos=i
हनुमता हनुमन्त् pos=n,g=m,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
हि हि pos=i
यथा यथा pos=i
भीमः भीम pos=a,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
आयुध आयुध pos=n,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s