Original

यदि धर्मेण युज्येरन्नाधर्मरुचयो जनाः ।धर्मेण चरतां धर्मस्तथा चैषां फलं भवेत् ॥ १९ ॥

Segmented

यदि धर्मेण युज्येरन् न अधर्म-रुचयः जनाः धर्मेण चरताम् धर्मः तथा च एषाम् फलम् भवेत्

Analysis

Word Lemma Parse
यदि यदि pos=i
धर्मेण धर्म pos=n,g=m,c=3,n=s
युज्येरन् युज् pos=v,p=3,n=p,l=vidhilin
pos=i
अधर्म अधर्म pos=n,comp=y
रुचयः रुचि pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
धर्मेण धर्म pos=n,g=m,c=3,n=s
चरताम् चर् pos=va,g=m,c=6,n=p,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
तथा तथा pos=i
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
फलम् फल pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin