Original

तस्य च व्यसनाभावाद्व्यसनं च गते त्वयि ।धर्मेणोपलभेद्धर्ममधर्मं चाप्यधर्मतः ॥ १८ ॥

Segmented

तस्य च व्यसन-अभावात् व्यसनम् च गते त्वयि धर्मेण उपलभेत् धर्मम् अधर्मम् च अपि अधर्मात्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
व्यसन व्यसन pos=n,comp=y
अभावात् अभाव pos=n,g=m,c=5,n=s
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
pos=i
गते गम् pos=va,g=m,c=7,n=s,f=part
त्वयि त्वद् pos=n,g=,c=7,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
उपलभेत् उपलभ् pos=v,p=3,n=s,l=vidhilin
धर्मम् धर्म pos=n,g=m,c=2,n=s
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
अधर्मात् अधर्म pos=n,g=m,c=5,n=s