Original

यद्यधर्मो भवेद्भूतो रावणो नरकं व्रजेत् ।भवांश्च धर्मसंयुक्तो नैवं व्यसनमाप्नुयात् ॥ १७ ॥

Segmented

यदि अधर्मः भवेद् भूतो रावणो नरकम् व्रजेत् भवान् च धर्म-संयुक्तः न एवम् व्यसनम् आप्नुयात्

Analysis

Word Lemma Parse
यदि यदि pos=i
अधर्मः अधर्म pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
भूतो भू pos=va,g=m,c=1,n=s,f=part
रावणो रावण pos=n,g=m,c=1,n=s
नरकम् नरक pos=n,g=n,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin
भवान् भवत् pos=a,g=m,c=1,n=s
pos=i
धर्म धर्म pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
pos=i
एवम् एवम् pos=i
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin