Original

यथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम् ।नायमर्थस्तथा युक्तस्त्वद्विधो न विपद्यते ॥ १६ ॥

Segmented

यथा एव स्थावरम् व्यक्तम् जङ्गमम् च तथाविधम् न अयम् अर्थः तथा युक्तः त्वद्विधः न विपद्यते

Analysis

Word Lemma Parse
यथा यथा pos=i
एव एव pos=i
स्थावरम् स्थावर pos=a,g=n,c=1,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=1,n=s
जङ्गमम् जङ्गम pos=a,g=n,c=1,n=s
pos=i
तथाविधम् तथाविध pos=a,g=n,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
तथा तथा pos=i
युक्तः युक्त pos=a,g=m,c=1,n=s
त्वद्विधः त्वद्विध pos=a,g=m,c=1,n=s
pos=i
विपद्यते विपद् pos=v,p=3,n=s,l=lat