Original

भूतानां स्थावराणां च जङ्गमानां च दर्शनम् ।यथास्ति न तथा धर्मस्तेन नास्तीति मे मतिः ॥ १५ ॥

Segmented

भूतानाम् स्थावराणाम् च जङ्गमानाम् च दर्शनम् यथा अस्ति न तथा धर्मः तेन न अस्ति इति मे मतिः

Analysis

Word Lemma Parse
भूतानाम् भूत pos=n,g=n,c=6,n=p
स्थावराणाम् स्थावर pos=a,g=n,c=6,n=p
pos=i
जङ्गमानाम् जङ्गम pos=a,g=n,c=6,n=p
pos=i
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
यथा यथा pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
तथा तथा pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s