Original

शुभे वर्त्मनि तिष्ठन्तं त्वामार्यविजितेन्द्रियम् ।अनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः ॥ १४ ॥

Segmented

शुभे वर्त्मनि तिष्ठन्तम् त्वाम् आर्य-विजित-इन्द्रियम् अनर्थेभ्यो न शक्नोति त्रातुम् धर्मो निरर्थकः

Analysis

Word Lemma Parse
शुभे शुभ pos=a,g=n,c=7,n=s
वर्त्मनि वर्त्मन् pos=n,g=n,c=7,n=s
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
आर्य आर्य pos=a,comp=y
विजित विजि pos=va,comp=y,f=part
इन्द्रियम् इन्द्रिय pos=n,g=m,c=2,n=s
अनर्थेभ्यो अनर्थ pos=n,g=m,c=5,n=p
pos=i
शक्नोति शक् pos=v,p=3,n=s,l=lat
त्रातुम् त्रा pos=vi
धर्मो धर्म pos=n,g=m,c=1,n=s
निरर्थकः निरर्थक pos=a,g=m,c=1,n=s