Original

तं लक्ष्मणोऽथ बाहुभ्यां परिष्वज्य सुदुःखितः ।उवाच राममस्वस्थं वाक्यं हेत्वर्थसंहितम् ॥ १३ ॥

Segmented

तम् लक्ष्मणो ऽथ बाहुभ्याम् परिष्वज्य सु दुःखितः उवाच रामम् अस्वस्थम् वाक्यम् हेतु-अर्थ-संहितम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
परिष्वज्य परिष्वज् pos=vi
सु सु pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रामम् राम pos=n,g=m,c=2,n=s
अस्वस्थम् अस्वस्थ pos=a,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
हेतु हेतु pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
संहितम् संधा pos=va,g=n,c=2,n=s,f=part