Original

असिञ्चन्सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः ।प्रदहन्तमसह्यं च सहसाग्निमिवोत्थितम् ॥ १२ ॥

Segmented

असिञ्चन् सलिलैः च एनम् पद्म-उत्पल-सुगन्धि प्रदहन्तम् असह्यम् च सहसा अग्निम् इव उत्थितम्

Analysis

Word Lemma Parse
असिञ्चन् सिच् pos=v,p=3,n=p,l=lan
सलिलैः सलिल pos=n,g=n,c=3,n=p
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पद्म पद्म pos=n,comp=y
उत्पल उत्पल pos=n,comp=y
सुगन्धि सुगन्धि pos=a,g=n,c=3,n=p
प्रदहन्तम् प्रदह् pos=va,g=m,c=2,n=s,f=part
असह्यम् असह्य pos=a,g=m,c=2,n=s
pos=i
सहसा सहस् pos=n,g=n,c=3,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
इव इव pos=i
उत्थितम् उत्था pos=va,g=m,c=2,n=s,f=part