Original

तं भूमौ देवसंकाशं पतितं दृश्य राघवम् ।अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः ॥ ११ ॥

Segmented

तम् भूमौ देव-संकाशम् पतितम् दृश्य राघवम् अभिपेतुः समुत्पत्य सर्वतः कपि-सत्तमाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
देव देव pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
दृश्य दृश् pos=vi
राघवम् राघव pos=n,g=m,c=2,n=s
अभिपेतुः अभिपत् pos=v,p=3,n=p,l=lit
समुत्पत्य समुत्पत् pos=vi
सर्वतः सर्वतस् pos=i
कपि कपि pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p