Original

तस्य तद्वचनं श्रुत्वा राघवः शोकमूर्छितः ।निपपात तदा भूमौ छिन्नमूल इव द्रुमः ॥ १० ॥

Segmented

तस्य तत् वचनम् श्रुत्वा राघवः शोक-मूर्छितः निपपात तदा भूमौ छिन्न-मूलः इव द्रुमः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राघवः राघव pos=n,g=m,c=1,n=s
शोक शोक pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
निपपात निपत् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
छिन्न छिद् pos=va,comp=y,f=part
मूलः मूल pos=n,g=m,c=1,n=s
इव इव pos=i
द्रुमः द्रुम pos=n,g=m,c=1,n=s