Original

राघवश्चापि विपुलं तं राक्षसवनौकसाम् ।श्रुत्वा संग्रामनिर्घोषं जाम्बवन्तमुवाच ह ॥ १ ॥

Segmented

राघवः च अपि विपुलम् तम् राक्षस-वनौकस् श्रुत्वा संग्राम-निर्घोषम् जाम्बवन्तम् उवाच ह

Analysis

Word Lemma Parse
राघवः राघव pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
विपुलम् विपुल pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
वनौकस् वनौकस् pos=n,g=m,c=6,n=p
श्रुत्वा श्रु pos=vi
संग्राम संग्राम pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
जाम्बवन्तम् जाम्बवन्त् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i