Original

स तु शोकेन चाविष्टः क्रोधेन च महाकपिः ।हनूमान्रावणि रथे महतीं पातयच्छिलाम् ॥ ९ ॥

Segmented

स तु शोकेन च आविष्टः क्रोधेन च महा-कपिः हनूमान् रावणि-रथे महतीम् पातयत् शिलाम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
शोकेन शोक pos=n,g=m,c=3,n=s
pos=i
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
क्रोधेन क्रोध pos=n,g=m,c=3,n=s
pos=i
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
रावणि रावणि pos=n,comp=y
रथे रथ pos=n,g=m,c=7,n=s
महतीम् महत् pos=a,g=f,c=2,n=s
पातयत् पातय् pos=v,p=3,n=s,l=lan
शिलाम् शिला pos=n,g=f,c=2,n=s