Original

स राक्षसानां कदनं चकार सुमहाकपिः ।वृतो वानरसैन्येन कालान्तकयमोपमः ॥ ८ ॥

Segmented

स राक्षसानाम् कदनम् चकार सु महा-कपिः वृतो वानर-सैन्येन काल-अन्तक-यम-उपमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
कदनम् कदन pos=n,g=n,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
सु सु pos=i
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s
वृतो वृ pos=va,g=m,c=1,n=s,f=part
वानर वानर pos=n,comp=y
सैन्येन सैन्य pos=n,g=n,c=3,n=s
काल काल pos=n,comp=y
अन्तक अन्तक pos=n,comp=y
यम यम pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s