Original

स तैर्वानरमुख्यैस्तु हनूमान्सर्वतो वृतः ।हुताशन इवार्चिष्मानदहच्छत्रुवाहिनीम् ॥ ७ ॥

Segmented

स तैः वानर-मुख्यैः तु हनूमान् सर्वतो वृतः हुताशन इव अर्चिष्मत् अदहत् शत्रु-वाहिनीम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
वानर वानर pos=n,comp=y
मुख्यैः मुख्य pos=a,g=m,c=3,n=p
तु तु pos=i
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
सर्वतो सर्वतस् pos=i
वृतः वृ pos=va,g=m,c=1,n=s,f=part
हुताशन हुताशन pos=n,g=m,c=1,n=s
इव इव pos=i
अर्चिष्मत् अर्चिष्मत् pos=a,g=m,c=1,n=s
अदहत् दह् pos=v,p=3,n=s,l=lan
शत्रु शत्रु pos=n,comp=y
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s