Original

अभिपेतुश्च गर्जन्तो राक्षसान्वानरर्षभाः ।परिवार्य हनूमन्तमन्वयुश्च महाहवे ॥ ६ ॥

Segmented

अभिपेतुः च गर्जन्तो राक्षसान् वानर-ऋषभाः परिवार्य हनूमन्तम् अन्वयुः च महा-आहवे

Analysis

Word Lemma Parse
अभिपेतुः अभिपत् pos=v,p=3,n=p,l=lit
pos=i
गर्जन्तो गर्ज् pos=va,g=m,c=1,n=p,f=part
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
वानर वानर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
परिवार्य परिवारय् pos=vi
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
अन्वयुः अनुया pos=v,p=3,n=p,l=lun
pos=i
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s