Original

एवमुक्ताः सुसंक्रुद्धा वायुपुत्रेण धीमता ।शैलशृङ्गान्द्रुमांश्चैव जगृहुर्हृष्टमानसाः ॥ ५ ॥

Segmented

एवम् उक्ताः सु संक्रुद्धाः वायुपुत्रेण धीमता शैल-शृङ्गान् द्रुमान् च एव जगृहुः हृष्ट-मानसाः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
संक्रुद्धाः संक्रुध् pos=va,g=m,c=1,n=p,f=part
वायुपुत्रेण वायुपुत्र pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
शैल शैल pos=n,comp=y
शृङ्गान् शृङ्ग pos=n,g=m,c=2,n=p
द्रुमान् द्रुम pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
जगृहुः ग्रह् pos=v,p=3,n=p,l=lit
हृष्ट हृष् pos=va,comp=y,f=part
मानसाः मानस pos=n,g=m,c=1,n=p