Original

पृष्ठतोऽनुव्रजध्वं मामग्रतो यान्तमाहवे ।शूरैरभिजनोपेतैरयुक्तं हि निवर्तितुम् ॥ ४ ॥

Segmented

पृष्ठतो ऽनुव्रजध्वम् माम् अग्रतो यान्तम् आहवे शूरैः अभिजन-उपेतैः अयुक्तम् हि निवर्तितुम्

Analysis

Word Lemma Parse
पृष्ठतो पृष्ठतस् pos=i
ऽनुव्रजध्वम् अनुव्रज् pos=v,p=2,n=p,l=lot
माम् मद् pos=n,g=,c=2,n=s
अग्रतो अग्रतस् pos=i
यान्तम् या pos=va,g=m,c=2,n=s,f=part
आहवे आहव pos=n,g=m,c=7,n=s
शूरैः शूर pos=n,g=m,c=3,n=p
अभिजन अभिजन pos=n,comp=y
उपेतैः उपे pos=va,g=m,c=3,n=p,f=part
अयुक्तम् अयुक्त pos=a,g=n,c=1,n=s
हि हि pos=i
निवर्तितुम् निवृत् pos=vi