Original

कस्माद्विषण्णवदना विद्रवध्वं प्लवंगमाः ।त्यक्तयुद्धसमुत्साहाः शूरत्वं क्व नु वो गतम् ॥ ३ ॥

Segmented

कस्माद् विषण्ण-वदनाः विद्रवध्वम् प्लवंगमाः त्यक्त-युद्ध-समुत्साहाः शूर-त्वम् क्व नु वो गतम्

Analysis

Word Lemma Parse
कस्माद् कस्मात् pos=i
विषण्ण विषद् pos=va,comp=y,f=part
वदनाः वदन pos=n,g=m,c=1,n=p
विद्रवध्वम् विद्रु pos=v,p=2,n=p,l=lot
प्लवंगमाः प्लवंगम pos=n,g=m,c=8,n=p
त्यक्त त्यज् pos=va,comp=y,f=part
युद्ध युद्ध pos=n,comp=y
समुत्साहाः समुत्साह pos=n,g=m,c=1,n=p
शूर शूर pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
क्व क्व pos=i
नु नु pos=i
वो त्वद् pos=n,g=,c=6,n=p
गतम् गम् pos=va,g=n,c=1,n=s,f=part