Original

अथेन्द्रजिद्राक्षसभूतये तु जुहाव हव्यं विधिना विधानवत् ।दृष्ट्वा व्यतिष्ठन्त च राक्षसास्ते महासमूहेषु नयानयज्ञाः ॥ २६ ॥

Segmented

अथ इन्द्रजित् राक्षस-भूत्यै तु जुहाव हव्यम् विधिना विधान-वत् दृष्ट्वा व्यतिष्ठन्त च राक्षसाः ते महा-समूहेषु नय-अनय-ज्ञाः

Analysis

Word Lemma Parse
अथ अथ pos=i
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
भूत्यै भूति pos=n,g=f,c=4,n=s
तु तु pos=i
जुहाव हु pos=v,p=3,n=s,l=lit
हव्यम् हव्य pos=n,g=n,c=2,n=s
विधिना विधि pos=n,g=m,c=3,n=s
विधान विधान pos=n,comp=y
वत् वत् pos=i
दृष्ट्वा दृश् pos=vi
व्यतिष्ठन्त विष्ठा pos=v,p=3,n=p,l=lan
pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
समूहेषु समूह pos=n,g=m,c=7,n=p
नय नय pos=n,comp=y
अनय अनय pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p