Original

सोऽर्चिः पिनद्धो ददृशे होमशोणिततर्पितः ।संध्यागत इवादित्यः स तीव्राग्निः समुत्थितः ॥ २५ ॥

Segmented

सो अर्चिस्-पिनद्धः ददृशे होम-शोणित-तर्पितः संध्या-आगतः इव आदित्यः स तीव्र-अग्निः समुत्थितः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अर्चिस् अर्चिस् pos=n,comp=y
पिनद्धः पिनह् pos=va,g=m,c=1,n=s,f=part
ददृशे दृश् pos=v,p=3,n=s,l=lit
होम होम pos=n,comp=y
शोणित शोणित pos=n,comp=y
तर्पितः तर्पय् pos=va,g=m,c=1,n=s,f=part
संध्या संध्या pos=n,comp=y
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तीव्र तीव्र pos=a,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
समुत्थितः समुत्था pos=va,g=m,c=1,n=s,f=part