Original

यज्ञभूम्यां तु विधिवत्पावकस्तेन रक्षसा ।हूयमानः प्रजज्वाल होमशोणितभुक्तदा ॥ २४ ॥

Segmented

यज्ञ-भूमौ तु विधिवत् पावकः तेन रक्षसा हूयमानः प्रजज्वाल होम-शोणित-भुज् तदा

Analysis

Word Lemma Parse
यज्ञ यज्ञ pos=n,comp=y
भूमौ भूमि pos=n,g=f,c=7,n=s
तु तु pos=i
विधिवत् विधिवत् pos=i
पावकः पावक pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
हूयमानः हु pos=va,g=m,c=1,n=s,f=part
प्रजज्वाल प्रज्वल् pos=v,p=3,n=s,l=lit
होम होम pos=n,comp=y
शोणित शोणित pos=n,comp=y
भुज् भुज् pos=a,g=m,c=1,n=s
तदा तदा pos=i