Original

इत्युक्त्वा वानरश्रेष्ठो वारयन्सर्ववानरान् ।शनैः शनैरसंत्रस्तः सबलः स न्यवर्तत ॥ २२ ॥

Segmented

इति उक्त्वा वानर-श्रेष्ठः वारयन् सर्व-वानरान् शनैः शनैः असंत्रस्तः स बलः स न्यवर्तत

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
वानर वानर pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
वारयन् वारय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
वानरान् वानर pos=n,g=m,c=2,n=p
शनैः शनैस् pos=i
शनैः शनैस् pos=i
असंत्रस्तः असंत्रस्त pos=a,g=m,c=1,n=s
pos=i
बलः बल pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
न्यवर्तत निवृत् pos=v,p=3,n=s,l=lan