Original

इममर्थं हि विज्ञाप्य रामं सुग्रीवमेव च ।तौ यत्प्रतिविधास्येते तत्करिष्यामहे वयम् ॥ २१ ॥

Segmented

इमम् अर्थम् हि विज्ञाप्य रामम् सुग्रीवम् एव च तौ यत् प्रतिविधास्येते तत् करिष्यामहे वयम्

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
हि हि pos=i
विज्ञाप्य विज्ञापय् pos=vi
रामम् राम pos=n,g=m,c=2,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
तौ तद् pos=n,g=m,c=1,n=d
यत् यद् pos=n,g=n,c=2,n=s
प्रतिविधास्येते प्रतिविधा pos=v,p=3,n=d,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
करिष्यामहे कृ pos=v,p=1,n=p,l=lrt
वयम् मद् pos=n,g=,c=1,n=p