Original

तानुवाच ततः सर्वान्हनूमान्मारुतात्मजः ।विषण्णवदनान्दीनांस्त्रस्तान्विद्रवतः पृथक् ॥ २ ॥

Segmented

तान् उवाच ततः सर्वान् हनुमन्त् मारुतात्मजः विषण्ण-वदनान् दीनान् त्रस्तान् विद्रवतः पृथक्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s
विषण्ण विषद् pos=va,comp=y,f=part
वदनान् वदन pos=n,g=m,c=2,n=p
दीनान् दीन pos=a,g=m,c=2,n=p
त्रस्तान् त्रस् pos=va,g=m,c=2,n=p,f=part
विद्रवतः विद्रु pos=va,g=m,c=2,n=p,f=part
पृथक् पृथक् pos=i