Original

स निवार्य परानीकमब्रवीत्तान्वनौकसः ।हनूमान्संनिवर्तध्वं न नः साध्यमिदं बलम् ॥ १९ ॥

Segmented

स निवार्य पर-अनीकम् अब्रवीत् तान् वनौकसः हनूमान् संनिवर्तध्वम् न नः साध्यम् इदम् बलम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
निवार्य निवारय् pos=vi
पर पर pos=n,comp=y
अनीकम् अनीक pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तान् तद् pos=n,g=m,c=2,n=p
वनौकसः वनौकस् pos=n,g=m,c=2,n=p
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
संनिवर्तध्वम् संनिवृत् pos=v,p=2,n=p,l=lot
pos=i
नः मद् pos=n,g=,c=6,n=p
साध्यम् साधय् pos=va,g=n,c=1,n=s,f=krtya
इदम् इदम् pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s