Original

सस्कन्धविटपैः सालैः शिलाभिश्च महाबलैः ।हनूमान्कदनं चक्रे रक्षसां भीमकर्मणाम् ॥ १८ ॥

Segmented

स स्कन्ध-विटपैः सालैः शिलाभिः च महा-बलैः हनूमान् कदनम् चक्रे रक्षसाम् भीम-कर्मणाम्

Analysis

Word Lemma Parse
pos=i
स्कन्ध स्कन्ध pos=n,comp=y
विटपैः विटप pos=n,g=m,c=3,n=p
सालैः साल pos=n,g=m,c=3,n=p
शिलाभिः शिला pos=n,g=f,c=3,n=p
pos=i
महा महत् pos=a,comp=y
बलैः बल pos=n,g=m,c=3,n=p
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
कदनम् कदन pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
भीम भीम pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p