Original

शूलैरशनिभिः खड्गैः पट्टसैः कूटमुद्गरैः ।ते चाप्यनुचरांस्तस्य वानरा जघ्नुराहवे ॥ १७ ॥

Segmented

शूलैः अशनिभिः खड्गैः पट्टसैः कूटमुद्गरैः ते च अपि अनुचरान् तस्य वानरा जघ्नुः आहवे

Analysis

Word Lemma Parse
शूलैः शूल pos=n,g=m,c=3,n=p
अशनिभिः अशनि pos=n,g=f,c=3,n=p
खड्गैः खड्ग pos=n,g=m,c=3,n=p
पट्टसैः पट्टिस pos=n,g=n,c=3,n=p
कूटमुद्गरैः कूटमुद्गर pos=n,g=m,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अनुचरान् अनुचर pos=n,g=m,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
वानरा वानर pos=n,g=m,c=1,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
आहवे आहव pos=n,g=m,c=7,n=s