Original

स शरौघानवसृजन्स्वसैन्येनाभिसंवृतः ।जघान कपिशार्दूलान्सुबहून्दृष्टविक्रमः ॥ १६ ॥

Segmented

स शर-ओघान् अवसृजन् स्व-सैन्येन अभिसंवृतः जघान कपि-शार्दूलान् सु बहून् दृष्ट-विक्रमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
अवसृजन् अवसृज् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
सैन्येन सैन्य pos=n,g=n,c=3,n=s
अभिसंवृतः अभिसंवृ pos=va,g=m,c=1,n=s,f=part
जघान हन् pos=v,p=3,n=s,l=lit
कपि कपि pos=n,comp=y
शार्दूलान् शार्दूल pos=n,g=m,c=2,n=p
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
दृष्ट दृश् pos=va,comp=y,f=part
विक्रमः विक्रम pos=n,g=m,c=1,n=s