Original

स्वसैन्यमभिवीक्ष्याथ वानरार्दितमिन्द्रजित् ।प्रगृहीतायुधः क्रुद्धः परानभिमुखो ययौ ॥ १५ ॥

Segmented

स्व-सैन्यम् अभिवीक्ष्य अथ वानर-अर्दितम् इन्द्रजित् प्रगृहीत-आयुधः क्रुद्धः परान् अभिमुखो ययौ

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
अभिवीक्ष्य अभिवीक्ष् pos=vi
अथ अथ pos=i
वानर वानर pos=n,comp=y
अर्दितम् अर्दय् pos=va,g=n,c=2,n=s,f=part
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
आयुधः आयुध pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
परान् पर pos=n,g=m,c=2,n=p
अभिमुखो अभिमुख pos=a,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit