Original

वानरैर्तैर्महावीर्यैर्घोररूपा निशाचराः ।वीर्यादभिहता वृक्षैर्व्यवेष्टन्त रणक्षितौ ॥ १४ ॥

Segmented

वीर्याद् अभिहता वृक्षैः व्यवेष्टन्त रण-क्षितौ

Analysis

Word Lemma Parse
वीर्याद् वीर्य pos=n,g=n,c=5,n=s
अभिहता अभिहन् pos=va,g=m,c=1,n=p,f=part
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
व्यवेष्टन्त विवेष्ट् pos=v,p=3,n=p,l=lan
रण रण pos=n,comp=y
क्षितौ क्षिति pos=n,g=f,c=7,n=s