Original

ते द्रुमांश्च महाकाया गिरिशृङ्गाणि चोद्यताः ।चिक्षिपुर्द्विषतां मध्ये वानरा भीमविक्रमाः ॥ १३ ॥

Segmented

ते द्रुमान् च महा-कायाः गिरि-शृङ्गाणि च उद्यताः चिक्षिपुः द्विषताम् मध्ये वानरा भीम-विक्रमाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
द्रुमान् द्रुम pos=n,g=m,c=2,n=p
pos=i
महा महत् pos=a,comp=y
कायाः काय pos=n,g=m,c=1,n=p
गिरि गिरि pos=n,comp=y
शृङ्गाणि शृङ्ग pos=n,g=n,c=2,n=p
pos=i
उद्यताः उद्यम् pos=va,g=m,c=1,n=p,f=part
चिक्षिपुः क्षिप् pos=v,p=3,n=p,l=lit
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
मध्ये मध्य pos=n,g=n,c=7,n=s
वानरा वानर pos=n,g=m,c=1,n=p
भीम भीम pos=a,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p