Original

पतितायां शिलायां तु रक्षसां व्यथिता चमूः ।तमभ्यधावञ्शतशो नदन्तः काननौकसः ॥ १२ ॥

Segmented

पतितायाम् शिलायाम् तु रक्षसाम् व्यथिता चमूः तम् अभ्यधावञ् शतशो नदन्तः काननौकसः

Analysis

Word Lemma Parse
पतितायाम् पत् pos=va,g=f,c=7,n=s,f=part
शिलायाम् शिला pos=n,g=f,c=7,n=s
तु तु pos=i
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
व्यथिता व्यथ् pos=va,g=f,c=1,n=s,f=part
चमूः चमू pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अभ्यधावञ् अभिधाव् pos=v,p=3,n=p,l=lan
शतशो शतशस् pos=i
नदन्तः नद् pos=va,g=m,c=1,n=p,f=part
काननौकसः काननौकस् pos=n,g=m,c=1,n=p