Original

तमिन्द्रजितमप्राप्य रथथं सहसारथिम् ।विवेश धरणीं भित्त्वा सा शिलाव्यर्थमुद्यता ॥ ११ ॥

Segmented

विवेश धरणीम् भित्त्वा सा शिला व्यर्थम् उद्यता

Analysis

Word Lemma Parse
विवेश विश् pos=v,p=3,n=s,l=lit
धरणीम् धरणी pos=n,g=f,c=2,n=s
भित्त्वा भिद् pos=vi
सा तद् pos=n,g=f,c=1,n=s
शिला शिला pos=n,g=f,c=1,n=s
व्यर्थम् व्यर्थ pos=a,g=n,c=2,n=s
उद्यता उद्यम् pos=va,g=f,c=1,n=s,f=part