Original

श्रुत्वा तं भीमनिर्ह्रादं शक्राशनिसमस्वनम् ।वीक्षमाणा दिशः सर्वा दुद्रुवुर्वानरर्षभाः ॥ १ ॥

Segmented

श्रुत्वा तम् भीम-निर्ह्रादम् शक्र-अशनि-सम-स्वनम् वीक्षमाणा दिशः सर्वा दुद्रुवुः वानर-ऋषभाः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तम् तद् pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
निर्ह्रादम् निर्ह्राद pos=n,g=m,c=2,n=s
शक्र शक्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s
वीक्षमाणा वीक्ष् pos=va,g=m,c=1,n=p,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
दुद्रुवुः द्रु pos=v,p=3,n=p,l=lit
वानर वानर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p