Original

स ददर्श हतानन्दां सीतामिन्द्रजितो रथे ।एकवेणीधरां दीनामुपवासकृशाननाम् ॥ ९ ॥

Segmented

स ददर्श हत-आनन्दाम् सीताम् इन्द्रजितो रथे एक-वेणी-धराम् दीनाम् उपवास-कृश-आननाम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
हत हन् pos=va,comp=y,f=part
आनन्दाम् आनन्द pos=n,g=f,c=2,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
इन्द्रजितो इन्द्रजित् pos=n,g=m,c=6,n=s
रथे रथ pos=n,g=m,c=7,n=s
एक एक pos=n,comp=y
वेणी वेणी pos=n,comp=y
धराम् धर pos=a,g=f,c=2,n=s
दीनाम् दीन pos=a,g=f,c=2,n=s
उपवास उपवास pos=n,comp=y
कृश कृश pos=a,comp=y
आननाम् आनन pos=n,g=f,c=2,n=s