Original

हनूमान्पुरतस्तेषां जगाम कपिकुञ्जरः ।प्रगृह्य सुमहच्छृङ्गं पर्वतस्य दुरासदम् ॥ ८ ॥

Segmented

हनूमान् पुरतस् तेषाम् जगाम कपि-कुञ्जरः प्रगृह्य सु महत् शृङ्गम् पर्वतस्य दुरासदम्

Analysis

Word Lemma Parse
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
पुरतस् पुरतस् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
जगाम गम् pos=v,p=3,n=s,l=lit
कपि कपि pos=n,comp=y
कुञ्जरः कुञ्जर pos=n,g=m,c=1,n=s
प्रगृह्य प्रग्रह् pos=vi
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
शृङ्गम् शृङ्ग pos=n,g=n,c=2,n=s
पर्वतस्य पर्वत pos=n,g=m,c=6,n=s
दुरासदम् दुरासद pos=a,g=n,c=2,n=s